| Singular | Dual | Plural |
Nominativo |
विस्रंसनम्
visraṁsanam
|
विस्रंसने
visraṁsane
|
विस्रंसनानि
visraṁsanāni
|
Vocativo |
विस्रंसन
visraṁsana
|
विस्रंसने
visraṁsane
|
विस्रंसनानि
visraṁsanāni
|
Acusativo |
विस्रंसनम्
visraṁsanam
|
विस्रंसने
visraṁsane
|
विस्रंसनानि
visraṁsanāni
|
Instrumental |
विस्रंसनेन
visraṁsanena
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनैः
visraṁsanaiḥ
|
Dativo |
विस्रंसनाय
visraṁsanāya
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनेभ्यः
visraṁsanebhyaḥ
|
Ablativo |
विस्रंसनात्
visraṁsanāt
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनेभ्यः
visraṁsanebhyaḥ
|
Genitivo |
विस्रंसनस्य
visraṁsanasya
|
विस्रंसनयोः
visraṁsanayoḥ
|
विस्रंसनानाम्
visraṁsanānām
|
Locativo |
विस्रंसने
visraṁsane
|
विस्रंसनयोः
visraṁsanayoḥ
|
विस्रंसनेषु
visraṁsaneṣu
|