Sanskrit tools

Sanskrit declension


Declension of विस्रंस्रंसन visraṁsraṁsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंस्रंसनम् visraṁsraṁsanam
विस्रंस्रंसने visraṁsraṁsane
विस्रंस्रंसनानि visraṁsraṁsanāni
Vocative विस्रंस्रंसन visraṁsraṁsana
विस्रंस्रंसने visraṁsraṁsane
विस्रंस्रंसनानि visraṁsraṁsanāni
Accusative विस्रंस्रंसनम् visraṁsraṁsanam
विस्रंस्रंसने visraṁsraṁsane
विस्रंस्रंसनानि visraṁsraṁsanāni
Instrumental विस्रंस्रंसनेन visraṁsraṁsanena
विस्रंस्रंसनाभ्याम् visraṁsraṁsanābhyām
विस्रंस्रंसनैः visraṁsraṁsanaiḥ
Dative विस्रंस्रंसनाय visraṁsraṁsanāya
विस्रंस्रंसनाभ्याम् visraṁsraṁsanābhyām
विस्रंस्रंसनेभ्यः visraṁsraṁsanebhyaḥ
Ablative विस्रंस्रंसनात् visraṁsraṁsanāt
विस्रंस्रंसनाभ्याम् visraṁsraṁsanābhyām
विस्रंस्रंसनेभ्यः visraṁsraṁsanebhyaḥ
Genitive विस्रंस्रंसनस्य visraṁsraṁsanasya
विस्रंस्रंसनयोः visraṁsraṁsanayoḥ
विस्रंस्रंसनानाम् visraṁsraṁsanānām
Locative विस्रंस्रंसने visraṁsraṁsane
विस्रंस्रंसनयोः visraṁsraṁsanayoḥ
विस्रंस्रंसनेषु visraṁsraṁsaneṣu