| Singular | Dual | Plural |
Nominative |
विस्रंस्रंसनम्
visraṁsraṁsanam
|
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनानि
visraṁsraṁsanāni
|
Vocative |
विस्रंस्रंसन
visraṁsraṁsana
|
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनानि
visraṁsraṁsanāni
|
Accusative |
विस्रंस्रंसनम्
visraṁsraṁsanam
|
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनानि
visraṁsraṁsanāni
|
Instrumental |
विस्रंस्रंसनेन
visraṁsraṁsanena
|
विस्रंस्रंसनाभ्याम्
visraṁsraṁsanābhyām
|
विस्रंस्रंसनैः
visraṁsraṁsanaiḥ
|
Dative |
विस्रंस्रंसनाय
visraṁsraṁsanāya
|
विस्रंस्रंसनाभ्याम्
visraṁsraṁsanābhyām
|
विस्रंस्रंसनेभ्यः
visraṁsraṁsanebhyaḥ
|
Ablative |
विस्रंस्रंसनात्
visraṁsraṁsanāt
|
विस्रंस्रंसनाभ्याम्
visraṁsraṁsanābhyām
|
विस्रंस्रंसनेभ्यः
visraṁsraṁsanebhyaḥ
|
Genitive |
विस्रंस्रंसनस्य
visraṁsraṁsanasya
|
विस्रंस्रंसनयोः
visraṁsraṁsanayoḥ
|
विस्रंस्रंसनानाम्
visraṁsraṁsanānām
|
Locative |
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनयोः
visraṁsraṁsanayoḥ
|
विस्रंस्रंसनेषु
visraṁsraṁsaneṣu
|