| Singular | Dual | Plural |
Nominativo |
विस्रंस्रंसनम्
visraṁsraṁsanam
|
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनानि
visraṁsraṁsanāni
|
Vocativo |
विस्रंस्रंसन
visraṁsraṁsana
|
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनानि
visraṁsraṁsanāni
|
Acusativo |
विस्रंस्रंसनम्
visraṁsraṁsanam
|
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनानि
visraṁsraṁsanāni
|
Instrumental |
विस्रंस्रंसनेन
visraṁsraṁsanena
|
विस्रंस्रंसनाभ्याम्
visraṁsraṁsanābhyām
|
विस्रंस्रंसनैः
visraṁsraṁsanaiḥ
|
Dativo |
विस्रंस्रंसनाय
visraṁsraṁsanāya
|
विस्रंस्रंसनाभ्याम्
visraṁsraṁsanābhyām
|
विस्रंस्रंसनेभ्यः
visraṁsraṁsanebhyaḥ
|
Ablativo |
विस्रंस्रंसनात्
visraṁsraṁsanāt
|
विस्रंस्रंसनाभ्याम्
visraṁsraṁsanābhyām
|
विस्रंस्रंसनेभ्यः
visraṁsraṁsanebhyaḥ
|
Genitivo |
विस्रंस्रंसनस्य
visraṁsraṁsanasya
|
विस्रंस्रंसनयोः
visraṁsraṁsanayoḥ
|
विस्रंस्रंसनानाम्
visraṁsraṁsanānām
|
Locativo |
विस्रंस्रंसने
visraṁsraṁsane
|
विस्रंस्रंसनयोः
visraṁsraṁsanayoḥ
|
विस्रंस्रंसनेषु
visraṁsraṁsaneṣu
|