Sanskrit tools

Sanskrit declension


Declension of विस्रंसितकेशबन्धना visraṁsitakeśabandhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसितकेशबन्धना visraṁsitakeśabandhanā
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनाः visraṁsitakeśabandhanāḥ
Vocative विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनाः visraṁsitakeśabandhanāḥ
Accusative विस्रंसितकेशबन्धनाम् visraṁsitakeśabandhanām
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनाः visraṁsitakeśabandhanāḥ
Instrumental विस्रंसितकेशबन्धनया visraṁsitakeśabandhanayā
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनाभिः visraṁsitakeśabandhanābhiḥ
Dative विस्रंसितकेशबन्धनायै visraṁsitakeśabandhanāyai
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनाभ्यः visraṁsitakeśabandhanābhyaḥ
Ablative विस्रंसितकेशबन्धनायाः visraṁsitakeśabandhanāyāḥ
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनाभ्यः visraṁsitakeśabandhanābhyaḥ
Genitive विस्रंसितकेशबन्धनायाः visraṁsitakeśabandhanāyāḥ
विस्रंसितकेशबन्धनयोः visraṁsitakeśabandhanayoḥ
विस्रंसितकेशबन्धनानाम् visraṁsitakeśabandhanānām
Locative विस्रंसितकेशबन्धनायाम् visraṁsitakeśabandhanāyām
विस्रंसितकेशबन्धनयोः visraṁsitakeśabandhanayoḥ
विस्रंसितकेशबन्धनासु visraṁsitakeśabandhanāsu