| Singular | Dual | Plural |
Nominative |
विस्रंसितकेशबन्धना
visraṁsitakeśabandhanā
|
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनाः
visraṁsitakeśabandhanāḥ
|
Vocative |
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनाः
visraṁsitakeśabandhanāḥ
|
Accusative |
विस्रंसितकेशबन्धनाम्
visraṁsitakeśabandhanām
|
विस्रंसितकेशबन्धने
visraṁsitakeśabandhane
|
विस्रंसितकेशबन्धनाः
visraṁsitakeśabandhanāḥ
|
Instrumental |
विस्रंसितकेशबन्धनया
visraṁsitakeśabandhanayā
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनाभिः
visraṁsitakeśabandhanābhiḥ
|
Dative |
विस्रंसितकेशबन्धनायै
visraṁsitakeśabandhanāyai
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनाभ्यः
visraṁsitakeśabandhanābhyaḥ
|
Ablative |
विस्रंसितकेशबन्धनायाः
visraṁsitakeśabandhanāyāḥ
|
विस्रंसितकेशबन्धनाभ्याम्
visraṁsitakeśabandhanābhyām
|
विस्रंसितकेशबन्धनाभ्यः
visraṁsitakeśabandhanābhyaḥ
|
Genitive |
विस्रंसितकेशबन्धनायाः
visraṁsitakeśabandhanāyāḥ
|
विस्रंसितकेशबन्धनयोः
visraṁsitakeśabandhanayoḥ
|
विस्रंसितकेशबन्धनानाम्
visraṁsitakeśabandhanānām
|
Locative |
विस्रंसितकेशबन्धनायाम्
visraṁsitakeśabandhanāyām
|
विस्रंसितकेशबन्धनयोः
visraṁsitakeśabandhanayoḥ
|
विस्रंसितकेशबन्धनासु
visraṁsitakeśabandhanāsu
|