Herramientas de sánscrito

Declinación del sánscrito


Declinación de विस्रंसितकेशबन्धना visraṁsitakeśabandhanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विस्रंसितकेशबन्धना visraṁsitakeśabandhanā
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनाः visraṁsitakeśabandhanāḥ
Vocativo विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनाः visraṁsitakeśabandhanāḥ
Acusativo विस्रंसितकेशबन्धनाम् visraṁsitakeśabandhanām
विस्रंसितकेशबन्धने visraṁsitakeśabandhane
विस्रंसितकेशबन्धनाः visraṁsitakeśabandhanāḥ
Instrumental विस्रंसितकेशबन्धनया visraṁsitakeśabandhanayā
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनाभिः visraṁsitakeśabandhanābhiḥ
Dativo विस्रंसितकेशबन्धनायै visraṁsitakeśabandhanāyai
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनाभ्यः visraṁsitakeśabandhanābhyaḥ
Ablativo विस्रंसितकेशबन्धनायाः visraṁsitakeśabandhanāyāḥ
विस्रंसितकेशबन्धनाभ्याम् visraṁsitakeśabandhanābhyām
विस्रंसितकेशबन्धनाभ्यः visraṁsitakeśabandhanābhyaḥ
Genitivo विस्रंसितकेशबन्धनायाः visraṁsitakeśabandhanāyāḥ
विस्रंसितकेशबन्धनयोः visraṁsitakeśabandhanayoḥ
विस्रंसितकेशबन्धनानाम् visraṁsitakeśabandhanānām
Locativo विस्रंसितकेशबन्धनायाम् visraṁsitakeśabandhanāyām
विस्रंसितकेशबन्धनयोः visraṁsitakeśabandhanayoḥ
विस्रंसितकेशबन्धनासु visraṁsitakeśabandhanāsu