| Singular | Dual | Plural |
Nominative |
विस्रंसितसितांशुका
visraṁsitasitāṁśukā
|
विस्रंसितसितांशुके
visraṁsitasitāṁśuke
|
विस्रंसितसितांशुकाः
visraṁsitasitāṁśukāḥ
|
Vocative |
विस्रंसितसितांशुके
visraṁsitasitāṁśuke
|
विस्रंसितसितांशुके
visraṁsitasitāṁśuke
|
विस्रंसितसितांशुकाः
visraṁsitasitāṁśukāḥ
|
Accusative |
विस्रंसितसितांशुकाम्
visraṁsitasitāṁśukām
|
विस्रंसितसितांशुके
visraṁsitasitāṁśuke
|
विस्रंसितसितांशुकाः
visraṁsitasitāṁśukāḥ
|
Instrumental |
विस्रंसितसितांशुकया
visraṁsitasitāṁśukayā
|
विस्रंसितसितांशुकाभ्याम्
visraṁsitasitāṁśukābhyām
|
विस्रंसितसितांशुकाभिः
visraṁsitasitāṁśukābhiḥ
|
Dative |
विस्रंसितसितांशुकायै
visraṁsitasitāṁśukāyai
|
विस्रंसितसितांशुकाभ्याम्
visraṁsitasitāṁśukābhyām
|
विस्रंसितसितांशुकाभ्यः
visraṁsitasitāṁśukābhyaḥ
|
Ablative |
विस्रंसितसितांशुकायाः
visraṁsitasitāṁśukāyāḥ
|
विस्रंसितसितांशुकाभ्याम्
visraṁsitasitāṁśukābhyām
|
विस्रंसितसितांशुकाभ्यः
visraṁsitasitāṁśukābhyaḥ
|
Genitive |
विस्रंसितसितांशुकायाः
visraṁsitasitāṁśukāyāḥ
|
विस्रंसितसितांशुकयोः
visraṁsitasitāṁśukayoḥ
|
विस्रंसितसितांशुकानाम्
visraṁsitasitāṁśukānām
|
Locative |
विस्रंसितसितांशुकायाम्
visraṁsitasitāṁśukāyām
|
विस्रंसितसितांशुकयोः
visraṁsitasitāṁśukayoḥ
|
विस्रंसितसितांशुकासु
visraṁsitasitāṁśukāsu
|