Herramientas de sánscrito

Declinación del sánscrito


Declinación de विस्रंसितसितांशुका visraṁsitasitāṁśukā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विस्रंसितसितांशुका visraṁsitasitāṁśukā
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकाः visraṁsitasitāṁśukāḥ
Vocativo विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकाः visraṁsitasitāṁśukāḥ
Acusativo विस्रंसितसितांशुकाम् visraṁsitasitāṁśukām
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकाः visraṁsitasitāṁśukāḥ
Instrumental विस्रंसितसितांशुकया visraṁsitasitāṁśukayā
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकाभिः visraṁsitasitāṁśukābhiḥ
Dativo विस्रंसितसितांशुकायै visraṁsitasitāṁśukāyai
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकाभ्यः visraṁsitasitāṁśukābhyaḥ
Ablativo विस्रंसितसितांशुकायाः visraṁsitasitāṁśukāyāḥ
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकाभ्यः visraṁsitasitāṁśukābhyaḥ
Genitivo विस्रंसितसितांशुकायाः visraṁsitasitāṁśukāyāḥ
विस्रंसितसितांशुकयोः visraṁsitasitāṁśukayoḥ
विस्रंसितसितांशुकानाम् visraṁsitasitāṁśukānām
Locativo विस्रंसितसितांशुकायाम् visraṁsitasitāṁśukāyām
विस्रंसितसितांशुकयोः visraṁsitasitāṁśukayoḥ
विस्रंसितसितांशुकासु visraṁsitasitāṁśukāsu