Sanskrit tools

Sanskrit declension


Declension of विस्रंसितसितांशुक visraṁsitasitāṁśuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रंसितसितांशुकम् visraṁsitasitāṁśukam
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकानि visraṁsitasitāṁśukāni
Vocative विस्रंसितसितांशुक visraṁsitasitāṁśuka
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकानि visraṁsitasitāṁśukāni
Accusative विस्रंसितसितांशुकम् visraṁsitasitāṁśukam
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकानि visraṁsitasitāṁśukāni
Instrumental विस्रंसितसितांशुकेन visraṁsitasitāṁśukena
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकैः visraṁsitasitāṁśukaiḥ
Dative विस्रंसितसितांशुकाय visraṁsitasitāṁśukāya
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकेभ्यः visraṁsitasitāṁśukebhyaḥ
Ablative विस्रंसितसितांशुकात् visraṁsitasitāṁśukāt
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकेभ्यः visraṁsitasitāṁśukebhyaḥ
Genitive विस्रंसितसितांशुकस्य visraṁsitasitāṁśukasya
विस्रंसितसितांशुकयोः visraṁsitasitāṁśukayoḥ
विस्रंसितसितांशुकानाम् visraṁsitasitāṁśukānām
Locative विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकयोः visraṁsitasitāṁśukayoḥ
विस्रंसितसितांशुकेषु visraṁsitasitāṁśukeṣu