Herramientas de sánscrito

Declinación del sánscrito


Declinación de विस्रंसितसितांशुक visraṁsitasitāṁśuka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विस्रंसितसितांशुकम् visraṁsitasitāṁśukam
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकानि visraṁsitasitāṁśukāni
Vocativo विस्रंसितसितांशुक visraṁsitasitāṁśuka
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकानि visraṁsitasitāṁśukāni
Acusativo विस्रंसितसितांशुकम् visraṁsitasitāṁśukam
विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकानि visraṁsitasitāṁśukāni
Instrumental विस्रंसितसितांशुकेन visraṁsitasitāṁśukena
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकैः visraṁsitasitāṁśukaiḥ
Dativo विस्रंसितसितांशुकाय visraṁsitasitāṁśukāya
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकेभ्यः visraṁsitasitāṁśukebhyaḥ
Ablativo विस्रंसितसितांशुकात् visraṁsitasitāṁśukāt
विस्रंसितसितांशुकाभ्याम् visraṁsitasitāṁśukābhyām
विस्रंसितसितांशुकेभ्यः visraṁsitasitāṁśukebhyaḥ
Genitivo विस्रंसितसितांशुकस्य visraṁsitasitāṁśukasya
विस्रंसितसितांशुकयोः visraṁsitasitāṁśukayoḥ
विस्रंसितसितांशुकानाम् visraṁsitasitāṁśukānām
Locativo विस्रंसितसितांशुके visraṁsitasitāṁśuke
विस्रंसितसितांशुकयोः visraṁsitasitāṁśukayoḥ
विस्रंसितसितांशुकेषु visraṁsitasitāṁśukeṣu