| Singular | Dual | Plural |
Nominative |
विस्रंसी
visraṁsī
|
विस्रंसिनौ
visraṁsinau
|
विस्रंसिनः
visraṁsinaḥ
|
Vocative |
विस्रंसिन्
visraṁsin
|
विस्रंसिनौ
visraṁsinau
|
विस्रंसिनः
visraṁsinaḥ
|
Accusative |
विस्रंसिनम्
visraṁsinam
|
विस्रंसिनौ
visraṁsinau
|
विस्रंसिनः
visraṁsinaḥ
|
Instrumental |
विस्रंसिना
visraṁsinā
|
विस्रंसिभ्याम्
visraṁsibhyām
|
विस्रंसिभिः
visraṁsibhiḥ
|
Dative |
विस्रंसिने
visraṁsine
|
विस्रंसिभ्याम्
visraṁsibhyām
|
विस्रंसिभ्यः
visraṁsibhyaḥ
|
Ablative |
विस्रंसिनः
visraṁsinaḥ
|
विस्रंसिभ्याम्
visraṁsibhyām
|
विस्रंसिभ्यः
visraṁsibhyaḥ
|
Genitive |
विस्रंसिनः
visraṁsinaḥ
|
विस्रंसिनोः
visraṁsinoḥ
|
विस्रंसिनाम्
visraṁsinām
|
Locative |
विस्रंसिनि
visraṁsini
|
विस्रंसिनोः
visraṁsinoḥ
|
विस्रंसिषु
visraṁsiṣu
|