| Singular | Dual | Plural |
Nominativo |
विस्रंसी
visraṁsī
|
विस्रंसिनौ
visraṁsinau
|
विस्रंसिनः
visraṁsinaḥ
|
Vocativo |
विस्रंसिन्
visraṁsin
|
विस्रंसिनौ
visraṁsinau
|
विस्रंसिनः
visraṁsinaḥ
|
Acusativo |
विस्रंसिनम्
visraṁsinam
|
विस्रंसिनौ
visraṁsinau
|
विस्रंसिनः
visraṁsinaḥ
|
Instrumental |
विस्रंसिना
visraṁsinā
|
विस्रंसिभ्याम्
visraṁsibhyām
|
विस्रंसिभिः
visraṁsibhiḥ
|
Dativo |
विस्रंसिने
visraṁsine
|
विस्रंसिभ्याम्
visraṁsibhyām
|
विस्रंसिभ्यः
visraṁsibhyaḥ
|
Ablativo |
विस्रंसिनः
visraṁsinaḥ
|
विस्रंसिभ्याम्
visraṁsibhyām
|
विस्रंसिभ्यः
visraṁsibhyaḥ
|
Genitivo |
विस्रंसिनः
visraṁsinaḥ
|
विस्रंसिनोः
visraṁsinoḥ
|
विस्रंसिनाम्
visraṁsinām
|
Locativo |
विस्रंसिनि
visraṁsini
|
विस्रंसिनोः
visraṁsinoḥ
|
विस्रंसिषु
visraṁsiṣu
|