Singular | Dual | Plural | |
Nominative |
विस्रंसि
visraṁsi |
विस्रंसिनी
visraṁsinī |
विस्रंसीनि
visraṁsīni |
Vocative |
विस्रंसि
visraṁsi विस्रंसिन् visraṁsin |
विस्रंसिनी
visraṁsinī |
विस्रंसीनि
visraṁsīni |
Accusative |
विस्रंसि
visraṁsi |
विस्रंसिनी
visraṁsinī |
विस्रंसीनि
visraṁsīni |
Instrumental |
विस्रंसिना
visraṁsinā |
विस्रंसिभ्याम्
visraṁsibhyām |
विस्रंसिभिः
visraṁsibhiḥ |
Dative |
विस्रंसिने
visraṁsine |
विस्रंसिभ्याम्
visraṁsibhyām |
विस्रंसिभ्यः
visraṁsibhyaḥ |
Ablative |
विस्रंसिनः
visraṁsinaḥ |
विस्रंसिभ्याम्
visraṁsibhyām |
विस्रंसिभ्यः
visraṁsibhyaḥ |
Genitive |
विस्रंसिनः
visraṁsinaḥ |
विस्रंसिनोः
visraṁsinoḥ |
विस्रंसिनाम्
visraṁsinām |
Locative |
विस्रंसिनि
visraṁsini |
विस्रंसिनोः
visraṁsinoḥ |
विस्रंसिषु
visraṁsiṣu |