Singular | Dual | Plural | |
Nominativo |
विस्रंसि
visraṁsi |
विस्रंसिनी
visraṁsinī |
विस्रंसीनि
visraṁsīni |
Vocativo |
विस्रंसि
visraṁsi विस्रंसिन् visraṁsin |
विस्रंसिनी
visraṁsinī |
विस्रंसीनि
visraṁsīni |
Acusativo |
विस्रंसि
visraṁsi |
विस्रंसिनी
visraṁsinī |
विस्रंसीनि
visraṁsīni |
Instrumental |
विस्रंसिना
visraṁsinā |
विस्रंसिभ्याम्
visraṁsibhyām |
विस्रंसिभिः
visraṁsibhiḥ |
Dativo |
विस्रंसिने
visraṁsine |
विस्रंसिभ्याम्
visraṁsibhyām |
विस्रंसिभ्यः
visraṁsibhyaḥ |
Ablativo |
विस्रंसिनः
visraṁsinaḥ |
विस्रंसिभ्याम्
visraṁsibhyām |
विस्रंसिभ्यः
visraṁsibhyaḥ |
Genitivo |
विस्रंसिनः
visraṁsinaḥ |
विस्रंसिनोः
visraṁsinoḥ |
विस्रंसिनाम्
visraṁsinām |
Locativo |
विस्रंसिनि
visraṁsini |
विस्रंसिनोः
visraṁsinoḥ |
विस्रंसिषु
visraṁsiṣu |