Sanskrit tools

Sanskrit declension


Declension of विस्रस्ता visrastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्ता visrastā
विस्रस्ते visraste
विस्रस्ताः visrastāḥ
Vocative विस्रस्ते visraste
विस्रस्ते visraste
विस्रस्ताः visrastāḥ
Accusative विस्रस्ताम् visrastām
विस्रस्ते visraste
विस्रस्ताः visrastāḥ
Instrumental विस्रस्तया visrastayā
विस्रस्ताभ्याम् visrastābhyām
विस्रस्ताभिः visrastābhiḥ
Dative विस्रस्तायै visrastāyai
विस्रस्ताभ्याम् visrastābhyām
विस्रस्ताभ्यः visrastābhyaḥ
Ablative विस्रस्तायाः visrastāyāḥ
विस्रस्ताभ्याम् visrastābhyām
विस्रस्ताभ्यः visrastābhyaḥ
Genitive विस्रस्तायाः visrastāyāḥ
विस्रस्तयोः visrastayoḥ
विस्रस्तानाम् visrastānām
Locative विस्रस्तायाम् visrastāyām
विस्रस्तयोः visrastayoḥ
विस्रस्तासु visrastāsu