| Singular | Dual | Plural |
Nominative |
विस्रस्ता
visrastā
|
विस्रस्ते
visraste
|
विस्रस्ताः
visrastāḥ
|
Vocative |
विस्रस्ते
visraste
|
विस्रस्ते
visraste
|
विस्रस्ताः
visrastāḥ
|
Accusative |
विस्रस्ताम्
visrastām
|
विस्रस्ते
visraste
|
विस्रस्ताः
visrastāḥ
|
Instrumental |
विस्रस्तया
visrastayā
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्ताभिः
visrastābhiḥ
|
Dative |
विस्रस्तायै
visrastāyai
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्ताभ्यः
visrastābhyaḥ
|
Ablative |
विस्रस्तायाः
visrastāyāḥ
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्ताभ्यः
visrastābhyaḥ
|
Genitive |
विस्रस्तायाः
visrastāyāḥ
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तानाम्
visrastānām
|
Locative |
विस्रस्तायाम्
visrastāyām
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तासु
visrastāsu
|