| Singular | Dual | Plural |
Nominativo |
विस्रस्ता
visrastā
|
विस्रस्ते
visraste
|
विस्रस्ताः
visrastāḥ
|
Vocativo |
विस्रस्ते
visraste
|
विस्रस्ते
visraste
|
विस्रस्ताः
visrastāḥ
|
Acusativo |
विस्रस्ताम्
visrastām
|
विस्रस्ते
visraste
|
विस्रस्ताः
visrastāḥ
|
Instrumental |
विस्रस्तया
visrastayā
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्ताभिः
visrastābhiḥ
|
Dativo |
विस्रस्तायै
visrastāyai
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्ताभ्यः
visrastābhyaḥ
|
Ablativo |
विस्रस्तायाः
visrastāyāḥ
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्ताभ्यः
visrastābhyaḥ
|
Genitivo |
विस्रस्तायाः
visrastāyāḥ
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तानाम्
visrastānām
|
Locativo |
विस्रस्तायाम्
visrastāyām
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तासु
visrastāsu
|