Sanskrit tools

Sanskrit declension


Declension of विस्रस्तचेतस् visrastacetas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विस्रस्तचेताः visrastacetāḥ
विस्रस्तचेतसौ visrastacetasau
विस्रस्तचेतसः visrastacetasaḥ
Vocative विस्रस्तचेतः visrastacetaḥ
विस्रस्तचेतसौ visrastacetasau
विस्रस्तचेतसः visrastacetasaḥ
Accusative विस्रस्तचेतसम् visrastacetasam
विस्रस्तचेतसौ visrastacetasau
विस्रस्तचेतसः visrastacetasaḥ
Instrumental विस्रस्तचेतसा visrastacetasā
विस्रस्तचेतोभ्याम् visrastacetobhyām
विस्रस्तचेतोभिः visrastacetobhiḥ
Dative विस्रस्तचेतसे visrastacetase
विस्रस्तचेतोभ्याम् visrastacetobhyām
विस्रस्तचेतोभ्यः visrastacetobhyaḥ
Ablative विस्रस्तचेतसः visrastacetasaḥ
विस्रस्तचेतोभ्याम् visrastacetobhyām
विस्रस्तचेतोभ्यः visrastacetobhyaḥ
Genitive विस्रस्तचेतसः visrastacetasaḥ
विस्रस्तचेतसोः visrastacetasoḥ
विस्रस्तचेतसाम् visrastacetasām
Locative विस्रस्तचेतसि visrastacetasi
विस्रस्तचेतसोः visrastacetasoḥ
विस्रस्तचेतःसु visrastacetaḥsu
विस्रस्तचेतस्सु visrastacetassu