Singular | Dual | Plural | |
Nominativo |
विस्रस्तचेताः
visrastacetāḥ |
विस्रस्तचेतसौ
visrastacetasau |
विस्रस्तचेतसः
visrastacetasaḥ |
Vocativo |
विस्रस्तचेतः
visrastacetaḥ |
विस्रस्तचेतसौ
visrastacetasau |
विस्रस्तचेतसः
visrastacetasaḥ |
Acusativo |
विस्रस्तचेतसम्
visrastacetasam |
विस्रस्तचेतसौ
visrastacetasau |
विस्रस्तचेतसः
visrastacetasaḥ |
Instrumental |
विस्रस्तचेतसा
visrastacetasā |
विस्रस्तचेतोभ्याम्
visrastacetobhyām |
विस्रस्तचेतोभिः
visrastacetobhiḥ |
Dativo |
विस्रस्तचेतसे
visrastacetase |
विस्रस्तचेतोभ्याम्
visrastacetobhyām |
विस्रस्तचेतोभ्यः
visrastacetobhyaḥ |
Ablativo |
विस्रस्तचेतसः
visrastacetasaḥ |
विस्रस्तचेतोभ्याम्
visrastacetobhyām |
विस्रस्तचेतोभ्यः
visrastacetobhyaḥ |
Genitivo |
विस्रस्तचेतसः
visrastacetasaḥ |
विस्रस्तचेतसोः
visrastacetasoḥ |
विस्रस्तचेतसाम्
visrastacetasām |
Locativo |
विस्रस्तचेतसि
visrastacetasi |
विस्रस्तचेतसोः
visrastacetasoḥ |
विस्रस्तचेतःसु
visrastacetaḥsu विस्रस्तचेतस्सु visrastacetassu |