Sanskrit tools

Sanskrit declension


Declension of विस्रस्तबन्धन visrastabandhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तबन्धनः visrastabandhanaḥ
विस्रस्तबन्धनौ visrastabandhanau
विस्रस्तबन्धनाः visrastabandhanāḥ
Vocative विस्रस्तबन्धन visrastabandhana
विस्रस्तबन्धनौ visrastabandhanau
विस्रस्तबन्धनाः visrastabandhanāḥ
Accusative विस्रस्तबन्धनम् visrastabandhanam
विस्रस्तबन्धनौ visrastabandhanau
विस्रस्तबन्धनान् visrastabandhanān
Instrumental विस्रस्तबन्धनेन visrastabandhanena
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनैः visrastabandhanaiḥ
Dative विस्रस्तबन्धनाय visrastabandhanāya
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनेभ्यः visrastabandhanebhyaḥ
Ablative विस्रस्तबन्धनात् visrastabandhanāt
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनेभ्यः visrastabandhanebhyaḥ
Genitive विस्रस्तबन्धनस्य visrastabandhanasya
विस्रस्तबन्धनयोः visrastabandhanayoḥ
विस्रस्तबन्धनानाम् visrastabandhanānām
Locative विस्रस्तबन्धने visrastabandhane
विस्रस्तबन्धनयोः visrastabandhanayoḥ
विस्रस्तबन्धनेषु visrastabandhaneṣu