Herramientas de sánscrito

Declinación del sánscrito


Declinación de विस्रस्तबन्धन visrastabandhana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विस्रस्तबन्धनः visrastabandhanaḥ
विस्रस्तबन्धनौ visrastabandhanau
विस्रस्तबन्धनाः visrastabandhanāḥ
Vocativo विस्रस्तबन्धन visrastabandhana
विस्रस्तबन्धनौ visrastabandhanau
विस्रस्तबन्धनाः visrastabandhanāḥ
Acusativo विस्रस्तबन्धनम् visrastabandhanam
विस्रस्तबन्धनौ visrastabandhanau
विस्रस्तबन्धनान् visrastabandhanān
Instrumental विस्रस्तबन्धनेन visrastabandhanena
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनैः visrastabandhanaiḥ
Dativo विस्रस्तबन्धनाय visrastabandhanāya
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनेभ्यः visrastabandhanebhyaḥ
Ablativo विस्रस्तबन्धनात् visrastabandhanāt
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनेभ्यः visrastabandhanebhyaḥ
Genitivo विस्रस्तबन्धनस्य visrastabandhanasya
विस्रस्तबन्धनयोः visrastabandhanayoḥ
विस्रस्तबन्धनानाम् visrastabandhanānām
Locativo विस्रस्तबन्धने visrastabandhane
विस्रस्तबन्धनयोः visrastabandhanayoḥ
विस्रस्तबन्धनेषु visrastabandhaneṣu