Sanskrit tools

Sanskrit declension


Declension of विस्रस्तबन्धना visrastabandhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तबन्धना visrastabandhanā
विस्रस्तबन्धने visrastabandhane
विस्रस्तबन्धनाः visrastabandhanāḥ
Vocative विस्रस्तबन्धने visrastabandhane
विस्रस्तबन्धने visrastabandhane
विस्रस्तबन्धनाः visrastabandhanāḥ
Accusative विस्रस्तबन्धनाम् visrastabandhanām
विस्रस्तबन्धने visrastabandhane
विस्रस्तबन्धनाः visrastabandhanāḥ
Instrumental विस्रस्तबन्धनया visrastabandhanayā
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनाभिः visrastabandhanābhiḥ
Dative विस्रस्तबन्धनायै visrastabandhanāyai
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनाभ्यः visrastabandhanābhyaḥ
Ablative विस्रस्तबन्धनायाः visrastabandhanāyāḥ
विस्रस्तबन्धनाभ्याम् visrastabandhanābhyām
विस्रस्तबन्धनाभ्यः visrastabandhanābhyaḥ
Genitive विस्रस्तबन्धनायाः visrastabandhanāyāḥ
विस्रस्तबन्धनयोः visrastabandhanayoḥ
विस्रस्तबन्धनानाम् visrastabandhanānām
Locative विस्रस्तबन्धनायाम् visrastabandhanāyām
विस्रस्तबन्धनयोः visrastabandhanayoḥ
विस्रस्तबन्धनासु visrastabandhanāsu