| Singular | Dual | Plural |
Nominativo |
विस्रस्तबन्धना
visrastabandhanā
|
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धनाः
visrastabandhanāḥ
|
Vocativo |
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धनाः
visrastabandhanāḥ
|
Acusativo |
विस्रस्तबन्धनाम्
visrastabandhanām
|
विस्रस्तबन्धने
visrastabandhane
|
विस्रस्तबन्धनाः
visrastabandhanāḥ
|
Instrumental |
विस्रस्तबन्धनया
visrastabandhanayā
|
विस्रस्तबन्धनाभ्याम्
visrastabandhanābhyām
|
विस्रस्तबन्धनाभिः
visrastabandhanābhiḥ
|
Dativo |
विस्रस्तबन्धनायै
visrastabandhanāyai
|
विस्रस्तबन्धनाभ्याम्
visrastabandhanābhyām
|
विस्रस्तबन्धनाभ्यः
visrastabandhanābhyaḥ
|
Ablativo |
विस्रस्तबन्धनायाः
visrastabandhanāyāḥ
|
विस्रस्तबन्धनाभ्याम्
visrastabandhanābhyām
|
विस्रस्तबन्धनाभ्यः
visrastabandhanābhyaḥ
|
Genitivo |
विस्रस्तबन्धनायाः
visrastabandhanāyāḥ
|
विस्रस्तबन्धनयोः
visrastabandhanayoḥ
|
विस्रस्तबन्धनानाम्
visrastabandhanānām
|
Locativo |
विस्रस्तबन्धनायाम्
visrastabandhanāyām
|
विस्रस्तबन्धनयोः
visrastabandhanayoḥ
|
विस्रस्तबन्धनासु
visrastabandhanāsu
|