Sanskrit tools

Sanskrit declension


Declension of विस्रस्तवसना visrastavasanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तवसना visrastavasanā
विस्रस्तवसने visrastavasane
विस्रस्तवसनाः visrastavasanāḥ
Vocative विस्रस्तवसने visrastavasane
विस्रस्तवसने visrastavasane
विस्रस्तवसनाः visrastavasanāḥ
Accusative विस्रस्तवसनाम् visrastavasanām
विस्रस्तवसने visrastavasane
विस्रस्तवसनाः visrastavasanāḥ
Instrumental विस्रस्तवसनया visrastavasanayā
विस्रस्तवसनाभ्याम् visrastavasanābhyām
विस्रस्तवसनाभिः visrastavasanābhiḥ
Dative विस्रस्तवसनायै visrastavasanāyai
विस्रस्तवसनाभ्याम् visrastavasanābhyām
विस्रस्तवसनाभ्यः visrastavasanābhyaḥ
Ablative विस्रस्तवसनायाः visrastavasanāyāḥ
विस्रस्तवसनाभ्याम् visrastavasanābhyām
विस्रस्तवसनाभ्यः visrastavasanābhyaḥ
Genitive विस्रस्तवसनायाः visrastavasanāyāḥ
विस्रस्तवसनयोः visrastavasanayoḥ
विस्रस्तवसनानाम् visrastavasanānām
Locative विस्रस्तवसनायाम् visrastavasanāyām
विस्रस्तवसनयोः visrastavasanayoḥ
विस्रस्तवसनासु visrastavasanāsu