| Singular | Dual | Plural |
Nominativo |
विस्रस्तवसना
visrastavasanā
|
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनाः
visrastavasanāḥ
|
Vocativo |
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनाः
visrastavasanāḥ
|
Acusativo |
विस्रस्तवसनाम्
visrastavasanām
|
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनाः
visrastavasanāḥ
|
Instrumental |
विस्रस्तवसनया
visrastavasanayā
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनाभिः
visrastavasanābhiḥ
|
Dativo |
विस्रस्तवसनायै
visrastavasanāyai
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनाभ्यः
visrastavasanābhyaḥ
|
Ablativo |
विस्रस्तवसनायाः
visrastavasanāyāḥ
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनाभ्यः
visrastavasanābhyaḥ
|
Genitivo |
विस्रस्तवसनायाः
visrastavasanāyāḥ
|
विस्रस्तवसनयोः
visrastavasanayoḥ
|
विस्रस्तवसनानाम्
visrastavasanānām
|
Locativo |
विस्रस्तवसनायाम्
visrastavasanāyām
|
विस्रस्तवसनयोः
visrastavasanayoḥ
|
विस्रस्तवसनासु
visrastavasanāsu
|