Sanskrit tools

Sanskrit declension


Declension of विस्रस्तस्रग्विभूषण visrastasragvibhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्तस्रग्विभूषणम् visrastasragvibhūṣaṇam
विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणानि visrastasragvibhūṣaṇāni
Vocative विस्रस्तस्रग्विभूषण visrastasragvibhūṣaṇa
विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणानि visrastasragvibhūṣaṇāni
Accusative विस्रस्तस्रग्विभूषणम् visrastasragvibhūṣaṇam
विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणानि visrastasragvibhūṣaṇāni
Instrumental विस्रस्तस्रग्विभूषणेन visrastasragvibhūṣaṇena
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणैः visrastasragvibhūṣaṇaiḥ
Dative विस्रस्तस्रग्विभूषणाय visrastasragvibhūṣaṇāya
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणेभ्यः visrastasragvibhūṣaṇebhyaḥ
Ablative विस्रस्तस्रग्विभूषणात् visrastasragvibhūṣaṇāt
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणेभ्यः visrastasragvibhūṣaṇebhyaḥ
Genitive विस्रस्तस्रग्विभूषणस्य visrastasragvibhūṣaṇasya
विस्रस्तस्रग्विभूषणयोः visrastasragvibhūṣaṇayoḥ
विस्रस्तस्रग्विभूषणानाम् visrastasragvibhūṣaṇānām
Locative विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणयोः visrastasragvibhūṣaṇayoḥ
विस्रस्तस्रग्विभूषणेषु visrastasragvibhūṣaṇeṣu