| Singular | Dual | Plural |
Nominativo |
विस्रस्तस्रग्विभूषणम्
visrastasragvibhūṣaṇam
|
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणानि
visrastasragvibhūṣaṇāni
|
Vocativo |
विस्रस्तस्रग्विभूषण
visrastasragvibhūṣaṇa
|
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणानि
visrastasragvibhūṣaṇāni
|
Acusativo |
विस्रस्तस्रग्विभूषणम्
visrastasragvibhūṣaṇam
|
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणानि
visrastasragvibhūṣaṇāni
|
Instrumental |
विस्रस्तस्रग्विभूषणेन
visrastasragvibhūṣaṇena
|
विस्रस्तस्रग्विभूषणाभ्याम्
visrastasragvibhūṣaṇābhyām
|
विस्रस्तस्रग्विभूषणैः
visrastasragvibhūṣaṇaiḥ
|
Dativo |
विस्रस्तस्रग्विभूषणाय
visrastasragvibhūṣaṇāya
|
विस्रस्तस्रग्विभूषणाभ्याम्
visrastasragvibhūṣaṇābhyām
|
विस्रस्तस्रग्विभूषणेभ्यः
visrastasragvibhūṣaṇebhyaḥ
|
Ablativo |
विस्रस्तस्रग्विभूषणात्
visrastasragvibhūṣaṇāt
|
विस्रस्तस्रग्विभूषणाभ्याम्
visrastasragvibhūṣaṇābhyām
|
विस्रस्तस्रग्विभूषणेभ्यः
visrastasragvibhūṣaṇebhyaḥ
|
Genitivo |
विस्रस्तस्रग्विभूषणस्य
visrastasragvibhūṣaṇasya
|
विस्रस्तस्रग्विभूषणयोः
visrastasragvibhūṣaṇayoḥ
|
विस्रस्तस्रग्विभूषणानाम्
visrastasragvibhūṣaṇānām
|
Locativo |
विस्रस्तस्रग्विभूषणे
visrastasragvibhūṣaṇe
|
विस्रस्तस्रग्विभूषणयोः
visrastasragvibhūṣaṇayoḥ
|
विस्रस्तस्रग्विभूषणेषु
visrastasragvibhūṣaṇeṣu
|