| Singular | Dual | Plural |
Nominative |
विस्रस्या
visrasyā
|
विस्रस्ये
visrasye
|
विस्रस्याः
visrasyāḥ
|
Vocative |
विस्रस्ये
visrasye
|
विस्रस्ये
visrasye
|
विस्रस्याः
visrasyāḥ
|
Accusative |
विस्रस्याम्
visrasyām
|
विस्रस्ये
visrasye
|
विस्रस्याः
visrasyāḥ
|
Instrumental |
विस्रस्यया
visrasyayā
|
विस्रस्याभ्याम्
visrasyābhyām
|
विस्रस्याभिः
visrasyābhiḥ
|
Dative |
विस्रस्यायै
visrasyāyai
|
विस्रस्याभ्याम्
visrasyābhyām
|
विस्रस्याभ्यः
visrasyābhyaḥ
|
Ablative |
विस्रस्यायाः
visrasyāyāḥ
|
विस्रस्याभ्याम्
visrasyābhyām
|
विस्रस्याभ्यः
visrasyābhyaḥ
|
Genitive |
विस्रस्यायाः
visrasyāyāḥ
|
विस्रस्ययोः
visrasyayoḥ
|
विस्रस्यानाम्
visrasyānām
|
Locative |
विस्रस्यायाम्
visrasyāyām
|
विस्रस्ययोः
visrasyayoḥ
|
विस्रस्यासु
visrasyāsu
|