Sanskrit tools

Sanskrit declension


Declension of विस्रस्या visrasyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रस्या visrasyā
विस्रस्ये visrasye
विस्रस्याः visrasyāḥ
Vocative विस्रस्ये visrasye
विस्रस्ये visrasye
विस्रस्याः visrasyāḥ
Accusative विस्रस्याम् visrasyām
विस्रस्ये visrasye
विस्रस्याः visrasyāḥ
Instrumental विस्रस्यया visrasyayā
विस्रस्याभ्याम् visrasyābhyām
विस्रस्याभिः visrasyābhiḥ
Dative विस्रस्यायै visrasyāyai
विस्रस्याभ्याम् visrasyābhyām
विस्रस्याभ्यः visrasyābhyaḥ
Ablative विस्रस्यायाः visrasyāyāḥ
विस्रस्याभ्याम् visrasyābhyām
विस्रस्याभ्यः visrasyābhyaḥ
Genitive विस्रस्यायाः visrasyāyāḥ
विस्रस्ययोः visrasyayoḥ
विस्रस्यानाम् visrasyānām
Locative विस्रस्यायाम् visrasyāyām
विस्रस्ययोः visrasyayoḥ
विस्रस्यासु visrasyāsu