| Singular | Dual | Plural |
Nominativo |
विस्रस्या
visrasyā
|
विस्रस्ये
visrasye
|
विस्रस्याः
visrasyāḥ
|
Vocativo |
विस्रस्ये
visrasye
|
विस्रस्ये
visrasye
|
विस्रस्याः
visrasyāḥ
|
Acusativo |
विस्रस्याम्
visrasyām
|
विस्रस्ये
visrasye
|
विस्रस्याः
visrasyāḥ
|
Instrumental |
विस्रस्यया
visrasyayā
|
विस्रस्याभ्याम्
visrasyābhyām
|
विस्रस्याभिः
visrasyābhiḥ
|
Dativo |
विस्रस्यायै
visrasyāyai
|
विस्रस्याभ्याम्
visrasyābhyām
|
विस्रस्याभ्यः
visrasyābhyaḥ
|
Ablativo |
विस्रस्यायाः
visrasyāyāḥ
|
विस्रस्याभ्याम्
visrasyābhyām
|
विस्रस्याभ्यः
visrasyābhyaḥ
|
Genitivo |
विस्रस्यायाः
visrasyāyāḥ
|
विस्रस्ययोः
visrasyayoḥ
|
विस्रस्यानाम्
visrasyānām
|
Locativo |
विस्रस्यायाम्
visrasyāyām
|
विस्रस्ययोः
visrasyayoḥ
|
विस्रस्यासु
visrasyāsu
|