Sanskrit tools

Sanskrit declension


Declension of विस्रुत visruta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रुतः visrutaḥ
विस्रुतौ visrutau
विस्रुताः visrutāḥ
Vocative विस्रुत visruta
विस्रुतौ visrutau
विस्रुताः visrutāḥ
Accusative विस्रुतम् visrutam
विस्रुतौ visrutau
विस्रुतान् visrutān
Instrumental विस्रुतेन visrutena
विस्रुताभ्याम् visrutābhyām
विस्रुतैः visrutaiḥ
Dative विस्रुताय visrutāya
विस्रुताभ्याम् visrutābhyām
विस्रुतेभ्यः visrutebhyaḥ
Ablative विस्रुतात् visrutāt
विस्रुताभ्याम् visrutābhyām
विस्रुतेभ्यः visrutebhyaḥ
Genitive विस्रुतस्य visrutasya
विस्रुतयोः visrutayoḥ
विस्रुतानाम् visrutānām
Locative विस्रुते visrute
विस्रुतयोः visrutayoḥ
विस्रुतेषु visruteṣu