Singular | Dual | Plural | |
Nominativo |
विस्रुतः
visrutaḥ |
विस्रुतौ
visrutau |
विस्रुताः
visrutāḥ |
Vocativo |
विस्रुत
visruta |
विस्रुतौ
visrutau |
विस्रुताः
visrutāḥ |
Acusativo |
विस्रुतम्
visrutam |
विस्रुतौ
visrutau |
विस्रुतान्
visrutān |
Instrumental |
विस्रुतेन
visrutena |
विस्रुताभ्याम्
visrutābhyām |
विस्रुतैः
visrutaiḥ |
Dativo |
विस्रुताय
visrutāya |
विस्रुताभ्याम्
visrutābhyām |
विस्रुतेभ्यः
visrutebhyaḥ |
Ablativo |
विस्रुतात्
visrutāt |
विस्रुताभ्याम्
visrutābhyām |
विस्रुतेभ्यः
visrutebhyaḥ |
Genitivo |
विस्रुतस्य
visrutasya |
विस्रुतयोः
visrutayoḥ |
विस्रुतानाम्
visrutānām |
Locativo |
विस्रुते
visrute |
विस्रुतयोः
visrutayoḥ |
विस्रुतेषु
visruteṣu |