Singular | Dual | Plural | |
Nominative |
विस्रुता
visrutā |
विस्रुते
visrute |
विस्रुताः
visrutāḥ |
Vocative |
विस्रुते
visrute |
विस्रुते
visrute |
विस्रुताः
visrutāḥ |
Accusative |
विस्रुताम्
visrutām |
विस्रुते
visrute |
विस्रुताः
visrutāḥ |
Instrumental |
विस्रुतया
visrutayā |
विस्रुताभ्याम्
visrutābhyām |
विस्रुताभिः
visrutābhiḥ |
Dative |
विस्रुतायै
visrutāyai |
विस्रुताभ्याम्
visrutābhyām |
विस्रुताभ्यः
visrutābhyaḥ |
Ablative |
विस्रुतायाः
visrutāyāḥ |
विस्रुताभ्याम्
visrutābhyām |
विस्रुताभ्यः
visrutābhyaḥ |
Genitive |
विस्रुतायाः
visrutāyāḥ |
विस्रुतयोः
visrutayoḥ |
विस्रुतानाम्
visrutānām |
Locative |
विस्रुतायाम्
visrutāyām |
विस्रुतयोः
visrutayoḥ |
विस्रुतासु
visrutāsu |