Sanskrit tools

Sanskrit declension


Declension of विस्रुता visrutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रुता visrutā
विस्रुते visrute
विस्रुताः visrutāḥ
Vocative विस्रुते visrute
विस्रुते visrute
विस्रुताः visrutāḥ
Accusative विस्रुताम् visrutām
विस्रुते visrute
विस्रुताः visrutāḥ
Instrumental विस्रुतया visrutayā
विस्रुताभ्याम् visrutābhyām
विस्रुताभिः visrutābhiḥ
Dative विस्रुतायै visrutāyai
विस्रुताभ्याम् visrutābhyām
विस्रुताभ्यः visrutābhyaḥ
Ablative विस्रुतायाः visrutāyāḥ
विस्रुताभ्याम् visrutābhyām
विस्रुताभ्यः visrutābhyaḥ
Genitive विस्रुतायाः visrutāyāḥ
विस्रुतयोः visrutayoḥ
विस्रुतानाम् visrutānām
Locative विस्रुतायाम् visrutāyām
विस्रुतयोः visrutayoḥ
विस्रुतासु visrutāsu