Singular | Dual | Plural | |
Nominativo |
विस्रुता
visrutā |
विस्रुते
visrute |
विस्रुताः
visrutāḥ |
Vocativo |
विस्रुते
visrute |
विस्रुते
visrute |
विस्रुताः
visrutāḥ |
Acusativo |
विस्रुताम्
visrutām |
विस्रुते
visrute |
विस्रुताः
visrutāḥ |
Instrumental |
विस्रुतया
visrutayā |
विस्रुताभ्याम्
visrutābhyām |
विस्रुताभिः
visrutābhiḥ |
Dativo |
विस्रुतायै
visrutāyai |
विस्रुताभ्याम्
visrutābhyām |
विस्रुताभ्यः
visrutābhyaḥ |
Ablativo |
विस्रुतायाः
visrutāyāḥ |
विस्रुताभ्याम्
visrutābhyām |
विस्रुताभ्यः
visrutābhyaḥ |
Genitivo |
विस्रुतायाः
visrutāyāḥ |
विस्रुतयोः
visrutayoḥ |
विस्रुतानाम्
visrutānām |
Locativo |
विस्रुतायाम्
visrutāyām |
विस्रुतयोः
visrutayoḥ |
विस्रुतासु
visrutāsu |