Singular | Dual | Plural | |
Nominative |
विस्रुतिः
visrutiḥ |
विस्रुती
visrutī |
विस्रुतयः
visrutayaḥ |
Vocative |
विस्रुते
visrute |
विस्रुती
visrutī |
विस्रुतयः
visrutayaḥ |
Accusative |
विस्रुतिम्
visrutim |
विस्रुती
visrutī |
विस्रुतीः
visrutīḥ |
Instrumental |
विस्रुत्या
visrutyā |
विस्रुतिभ्याम्
visrutibhyām |
विस्रुतिभिः
visrutibhiḥ |
Dative |
विस्रुतये
visrutaye विस्रुत्यै visrutyai |
विस्रुतिभ्याम्
visrutibhyām |
विस्रुतिभ्यः
visrutibhyaḥ |
Ablative |
विस्रुतेः
visruteḥ विस्रुत्याः visrutyāḥ |
विस्रुतिभ्याम्
visrutibhyām |
विस्रुतिभ्यः
visrutibhyaḥ |
Genitive |
विस्रुतेः
visruteḥ विस्रुत्याः visrutyāḥ |
विस्रुत्योः
visrutyoḥ |
विस्रुतीनाम्
visrutīnām |
Locative |
विस्रुतौ
visrutau विस्रुत्याम् visrutyām |
विस्रुत्योः
visrutyoḥ |
विस्रुतिषु
visrutiṣu |