Sanskrit tools

Sanskrit declension


Declension of विस्रुति visruti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्रुतिः visrutiḥ
विस्रुती visrutī
विस्रुतयः visrutayaḥ
Vocative विस्रुते visrute
विस्रुती visrutī
विस्रुतयः visrutayaḥ
Accusative विस्रुतिम् visrutim
विस्रुती visrutī
विस्रुतीः visrutīḥ
Instrumental विस्रुत्या visrutyā
विस्रुतिभ्याम् visrutibhyām
विस्रुतिभिः visrutibhiḥ
Dative विस्रुतये visrutaye
विस्रुत्यै visrutyai
विस्रुतिभ्याम् visrutibhyām
विस्रुतिभ्यः visrutibhyaḥ
Ablative विस्रुतेः visruteḥ
विस्रुत्याः visrutyāḥ
विस्रुतिभ्याम् visrutibhyām
विस्रुतिभ्यः visrutibhyaḥ
Genitive विस्रुतेः visruteḥ
विस्रुत्याः visrutyāḥ
विस्रुत्योः visrutyoḥ
विस्रुतीनाम् visrutīnām
Locative विस्रुतौ visrutau
विस्रुत्याम् visrutyām
विस्रुत्योः visrutyoḥ
विस्रुतिषु visrutiṣu