Singular | Dual | Plural | |
Nominativo |
विस्रुतिः
visrutiḥ |
विस्रुती
visrutī |
विस्रुतयः
visrutayaḥ |
Vocativo |
विस्रुते
visrute |
विस्रुती
visrutī |
विस्रुतयः
visrutayaḥ |
Acusativo |
विस्रुतिम्
visrutim |
विस्रुती
visrutī |
विस्रुतीः
visrutīḥ |
Instrumental |
विस्रुत्या
visrutyā |
विस्रुतिभ्याम्
visrutibhyām |
विस्रुतिभिः
visrutibhiḥ |
Dativo |
विस्रुतये
visrutaye विस्रुत्यै visrutyai |
विस्रुतिभ्याम्
visrutibhyām |
विस्रुतिभ्यः
visrutibhyaḥ |
Ablativo |
विस्रुतेः
visruteḥ विस्रुत्याः visrutyāḥ |
विस्रुतिभ्याम्
visrutibhyām |
विस्रुतिभ्यः
visrutibhyaḥ |
Genitivo |
विस्रुतेः
visruteḥ विस्रुत्याः visrutyāḥ |
विस्रुत्योः
visrutyoḥ |
विस्रुतीनाम्
visrutīnām |
Locativo |
विस्रुतौ
visrutau विस्रुत्याम् visrutyām |
विस्रुत्योः
visrutyoḥ |
विस्रुतिषु
visrutiṣu |