Singular | Dual | Plural | |
Nominative |
विषुप्तः
viṣuptaḥ |
विषुप्तौ
viṣuptau |
विषुप्ताः
viṣuptāḥ |
Vocative |
विषुप्त
viṣupta |
विषुप्तौ
viṣuptau |
विषुप्ताः
viṣuptāḥ |
Accusative |
विषुप्तम्
viṣuptam |
विषुप्तौ
viṣuptau |
विषुप्तान्
viṣuptān |
Instrumental |
विषुप्तेन
viṣuptena |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्तैः
viṣuptaiḥ |
Dative |
विषुप्ताय
viṣuptāya |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्तेभ्यः
viṣuptebhyaḥ |
Ablative |
विषुप्तात्
viṣuptāt |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्तेभ्यः
viṣuptebhyaḥ |
Genitive |
विषुप्तस्य
viṣuptasya |
विषुप्तयोः
viṣuptayoḥ |
विषुप्तानाम्
viṣuptānām |
Locative |
विषुप्ते
viṣupte |
विषुप्तयोः
viṣuptayoḥ |
विषुप्तेषु
viṣupteṣu |