Singular | Dual | Plural | |
Nominativo |
विषुप्तः
viṣuptaḥ |
विषुप्तौ
viṣuptau |
विषुप्ताः
viṣuptāḥ |
Vocativo |
विषुप्त
viṣupta |
विषुप्तौ
viṣuptau |
विषुप्ताः
viṣuptāḥ |
Acusativo |
विषुप्तम्
viṣuptam |
विषुप्तौ
viṣuptau |
विषुप्तान्
viṣuptān |
Instrumental |
विषुप्तेन
viṣuptena |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्तैः
viṣuptaiḥ |
Dativo |
विषुप्ताय
viṣuptāya |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्तेभ्यः
viṣuptebhyaḥ |
Ablativo |
विषुप्तात्
viṣuptāt |
विषुप्ताभ्याम्
viṣuptābhyām |
विषुप्तेभ्यः
viṣuptebhyaḥ |
Genitivo |
विषुप्तस्य
viṣuptasya |
विषुप्तयोः
viṣuptayoḥ |
विषुप्तानाम्
viṣuptānām |
Locativo |
विषुप्ते
viṣupte |
विषुप्तयोः
viṣuptayoḥ |
विषुप्तेषु
viṣupteṣu |