Sanskrit tools

Sanskrit declension


Declension of विहत् vihat, f.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विहन् vihan
विहन्तौ vihantau
विहन्तः vihantaḥ
Vocative विहन् vihan
विहन्तौ vihantau
विहन्तः vihantaḥ
Accusative विहन्तम् vihantam
विहन्तौ vihantau
विहतः vihataḥ
Instrumental विहता vihatā
विहद्भ्याम् vihadbhyām
विहद्भिः vihadbhiḥ
Dative विहते vihate
विहद्भ्याम् vihadbhyām
विहद्भ्यः vihadbhyaḥ
Ablative विहतः vihataḥ
विहद्भ्याम् vihadbhyām
विहद्भ्यः vihadbhyaḥ
Genitive विहतः vihataḥ
विहतोः vihatoḥ
विहताम् vihatām
Locative विहति vihati
विहतोः vihatoḥ
विहत्सु vihatsu