Singular | Dual | Plural | |
Nominative |
विहन्
vihan |
विहन्तौ
vihantau |
विहन्तः
vihantaḥ |
Vocative |
विहन्
vihan |
विहन्तौ
vihantau |
विहन्तः
vihantaḥ |
Accusative |
विहन्तम्
vihantam |
विहन्तौ
vihantau |
विहतः
vihataḥ |
Instrumental |
विहता
vihatā |
विहद्भ्याम्
vihadbhyām |
विहद्भिः
vihadbhiḥ |
Dative |
विहते
vihate |
विहद्भ्याम्
vihadbhyām |
विहद्भ्यः
vihadbhyaḥ |
Ablative |
विहतः
vihataḥ |
विहद्भ्याम्
vihadbhyām |
विहद्भ्यः
vihadbhyaḥ |
Genitive |
विहतः
vihataḥ |
विहतोः
vihatoḥ |
विहताम्
vihatām |
Locative |
विहति
vihati |
विहतोः
vihatoḥ |
विहत्सु
vihatsu |