Singular | Dual | Plural | |
Nominativo |
विहन्
vihan |
विहन्तौ
vihantau |
विहन्तः
vihantaḥ |
Vocativo |
विहन्
vihan |
विहन्तौ
vihantau |
विहन्तः
vihantaḥ |
Acusativo |
विहन्तम्
vihantam |
विहन्तौ
vihantau |
विहतः
vihataḥ |
Instrumental |
विहता
vihatā |
विहद्भ्याम्
vihadbhyām |
विहद्भिः
vihadbhiḥ |
Dativo |
विहते
vihate |
विहद्भ्याम्
vihadbhyām |
विहद्भ्यः
vihadbhyaḥ |
Ablativo |
विहतः
vihataḥ |
विहद्भ्याम्
vihadbhyām |
विहद्भ्यः
vihadbhyaḥ |
Genitivo |
विहतः
vihataḥ |
विहतोः
vihatoḥ |
विहताम्
vihatām |
Locativo |
विहति
vihati |
विहतोः
vihatoḥ |
विहत्सु
vihatsu |