Sanskrit tools

Sanskrit declension


Declension of अकलिता akalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकलिता akalitā
अकलिते akalite
अकलिताः akalitāḥ
Vocative अकलिते akalite
अकलिते akalite
अकलिताः akalitāḥ
Accusative अकलिताम् akalitām
अकलिते akalite
अकलिताः akalitāḥ
Instrumental अकलितया akalitayā
अकलिताभ्याम् akalitābhyām
अकलिताभिः akalitābhiḥ
Dative अकलितायै akalitāyai
अकलिताभ्याम् akalitābhyām
अकलिताभ्यः akalitābhyaḥ
Ablative अकलितायाः akalitāyāḥ
अकलिताभ्याम् akalitābhyām
अकलिताभ्यः akalitābhyaḥ
Genitive अकलितायाः akalitāyāḥ
अकलितयोः akalitayoḥ
अकलितानाम् akalitānām
Locative अकलितायाम् akalitāyām
अकलितयोः akalitayoḥ
अकलितासु akalitāsu