Singular | Dual | Plural | |
Nominativo |
अकलिता
akalitā |
अकलिते
akalite |
अकलिताः
akalitāḥ |
Vocativo |
अकलिते
akalite |
अकलिते
akalite |
अकलिताः
akalitāḥ |
Acusativo |
अकलिताम्
akalitām |
अकलिते
akalite |
अकलिताः
akalitāḥ |
Instrumental |
अकलितया
akalitayā |
अकलिताभ्याम्
akalitābhyām |
अकलिताभिः
akalitābhiḥ |
Dativo |
अकलितायै
akalitāyai |
अकलिताभ्याम्
akalitābhyām |
अकलिताभ्यः
akalitābhyaḥ |
Ablativo |
अकलितायाः
akalitāyāḥ |
अकलिताभ्याम्
akalitābhyām |
अकलिताभ्यः
akalitābhyaḥ |
Genitivo |
अकलितायाः
akalitāyāḥ |
अकलितयोः
akalitayoḥ |
अकलितानाम्
akalitānām |
Locativo |
अकलितायाम्
akalitāyām |
अकलितयोः
akalitayoḥ |
अकलितासु
akalitāsu |