Sanskrit tools

Sanskrit declension


Declension of वृषयु vṛṣayu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषयु vṛṣayu
वृषयुणी vṛṣayuṇī
वृषयूणि vṛṣayūṇi
Vocative वृषयो vṛṣayo
वृषयु vṛṣayu
वृषयुणी vṛṣayuṇī
वृषयूणि vṛṣayūṇi
Accusative वृषयु vṛṣayu
वृषयुणी vṛṣayuṇī
वृषयूणि vṛṣayūṇi
Instrumental वृषयुणा vṛṣayuṇā
वृषयुभ्याम् vṛṣayubhyām
वृषयुभिः vṛṣayubhiḥ
Dative वृषयुणे vṛṣayuṇe
वृषयुभ्याम् vṛṣayubhyām
वृषयुभ्यः vṛṣayubhyaḥ
Ablative वृषयुणः vṛṣayuṇaḥ
वृषयुभ्याम् vṛṣayubhyām
वृषयुभ्यः vṛṣayubhyaḥ
Genitive वृषयुणः vṛṣayuṇaḥ
वृषयुणोः vṛṣayuṇoḥ
वृषयूणाम् vṛṣayūṇām
Locative वृषयुणि vṛṣayuṇi
वृषयुणोः vṛṣayuṇoḥ
वृषयुषु vṛṣayuṣu