Singular | Dual | Plural | |
Nominativo |
वृषयु
vṛṣayu |
वृषयुणी
vṛṣayuṇī |
वृषयूणि
vṛṣayūṇi |
Vocativo |
वृषयो
vṛṣayo वृषयु vṛṣayu |
वृषयुणी
vṛṣayuṇī |
वृषयूणि
vṛṣayūṇi |
Acusativo |
वृषयु
vṛṣayu |
वृषयुणी
vṛṣayuṇī |
वृषयूणि
vṛṣayūṇi |
Instrumental |
वृषयुणा
vṛṣayuṇā |
वृषयुभ्याम्
vṛṣayubhyām |
वृषयुभिः
vṛṣayubhiḥ |
Dativo |
वृषयुणे
vṛṣayuṇe |
वृषयुभ्याम्
vṛṣayubhyām |
वृषयुभ्यः
vṛṣayubhyaḥ |
Ablativo |
वृषयुणः
vṛṣayuṇaḥ |
वृषयुभ्याम्
vṛṣayubhyām |
वृषयुभ्यः
vṛṣayubhyaḥ |
Genitivo |
वृषयुणः
vṛṣayuṇaḥ |
वृषयुणोः
vṛṣayuṇoḥ |
वृषयूणाम्
vṛṣayūṇām |
Locativo |
वृषयुणि
vṛṣayuṇi |
वृषयुणोः
vṛṣayuṇoḥ |
वृषयुषु
vṛṣayuṣu |