| Singular | Dual | Plural |
Nominative |
वृषाकपायी
vṛṣākapāyī
|
वृषाकपाय्यौ
vṛṣākapāyyau
|
वृषाकपाय्यः
vṛṣākapāyyaḥ
|
Vocative |
वृषाकपायि
vṛṣākapāyi
|
वृषाकपाय्यौ
vṛṣākapāyyau
|
वृषाकपाय्यः
vṛṣākapāyyaḥ
|
Accusative |
वृषाकपायीम्
vṛṣākapāyīm
|
वृषाकपाय्यौ
vṛṣākapāyyau
|
वृषाकपायीः
vṛṣākapāyīḥ
|
Instrumental |
वृषाकपाय्या
vṛṣākapāyyā
|
वृषाकपायीभ्याम्
vṛṣākapāyībhyām
|
वृषाकपायीभिः
vṛṣākapāyībhiḥ
|
Dative |
वृषाकपाय्यै
vṛṣākapāyyai
|
वृषाकपायीभ्याम्
vṛṣākapāyībhyām
|
वृषाकपायीभ्यः
vṛṣākapāyībhyaḥ
|
Ablative |
वृषाकपाय्याः
vṛṣākapāyyāḥ
|
वृषाकपायीभ्याम्
vṛṣākapāyībhyām
|
वृषाकपायीभ्यः
vṛṣākapāyībhyaḥ
|
Genitive |
वृषाकपाय्याः
vṛṣākapāyyāḥ
|
वृषाकपाय्योः
vṛṣākapāyyoḥ
|
वृषाकपायीणाम्
vṛṣākapāyīṇām
|
Locative |
वृषाकपाय्याम्
vṛṣākapāyyām
|
वृषाकपाय्योः
vṛṣākapāyyoḥ
|
वृषाकपायीषु
vṛṣākapāyīṣu
|