Sanskrit tools

Sanskrit declension


Declension of वृषामोदिनी vṛṣāmodinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वृषामोदिनी vṛṣāmodinī
वृषामोदिन्यौ vṛṣāmodinyau
वृषामोदिन्यः vṛṣāmodinyaḥ
Vocative वृषामोदिनि vṛṣāmodini
वृषामोदिन्यौ vṛṣāmodinyau
वृषामोदिन्यः vṛṣāmodinyaḥ
Accusative वृषामोदिनीम् vṛṣāmodinīm
वृषामोदिन्यौ vṛṣāmodinyau
वृषामोदिनीः vṛṣāmodinīḥ
Instrumental वृषामोदिन्या vṛṣāmodinyā
वृषामोदिनीभ्याम् vṛṣāmodinībhyām
वृषामोदिनीभिः vṛṣāmodinībhiḥ
Dative वृषामोदिन्यै vṛṣāmodinyai
वृषामोदिनीभ्याम् vṛṣāmodinībhyām
वृषामोदिनीभ्यः vṛṣāmodinībhyaḥ
Ablative वृषामोदिन्याः vṛṣāmodinyāḥ
वृषामोदिनीभ्याम् vṛṣāmodinībhyām
वृषामोदिनीभ्यः vṛṣāmodinībhyaḥ
Genitive वृषामोदिन्याः vṛṣāmodinyāḥ
वृषामोदिन्योः vṛṣāmodinyoḥ
वृषामोदिनीनाम् vṛṣāmodinīnām
Locative वृषामोदिन्याम् vṛṣāmodinyām
वृषामोदिन्योः vṛṣāmodinyoḥ
वृषामोदिनीषु vṛṣāmodinīṣu