Sanskrit tools

Sanskrit declension


Declension of वृषाशील vṛṣāśīla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषाशीलः vṛṣāśīlaḥ
वृषाशीलौ vṛṣāśīlau
वृषाशीलाः vṛṣāśīlāḥ
Vocative वृषाशील vṛṣāśīla
वृषाशीलौ vṛṣāśīlau
वृषाशीलाः vṛṣāśīlāḥ
Accusative वृषाशीलम् vṛṣāśīlam
वृषाशीलौ vṛṣāśīlau
वृषाशीलान् vṛṣāśīlān
Instrumental वृषाशीलेन vṛṣāśīlena
वृषाशीलाभ्याम् vṛṣāśīlābhyām
वृषाशीलैः vṛṣāśīlaiḥ
Dative वृषाशीलाय vṛṣāśīlāya
वृषाशीलाभ्याम् vṛṣāśīlābhyām
वृषाशीलेभ्यः vṛṣāśīlebhyaḥ
Ablative वृषाशीलात् vṛṣāśīlāt
वृषाशीलाभ्याम् vṛṣāśīlābhyām
वृषाशीलेभ्यः vṛṣāśīlebhyaḥ
Genitive वृषाशीलस्य vṛṣāśīlasya
वृषाशीलयोः vṛṣāśīlayoḥ
वृषाशीलानाम् vṛṣāśīlānām
Locative वृषाशीले vṛṣāśīle
वृषाशीलयोः vṛṣāśīlayoḥ
वृषाशीलेषु vṛṣāśīleṣu