| Singular | Dual | Plural |
Nominativo |
वृषाशीलः
vṛṣāśīlaḥ
|
वृषाशीलौ
vṛṣāśīlau
|
वृषाशीलाः
vṛṣāśīlāḥ
|
Vocativo |
वृषाशील
vṛṣāśīla
|
वृषाशीलौ
vṛṣāśīlau
|
वृषाशीलाः
vṛṣāśīlāḥ
|
Acusativo |
वृषाशीलम्
vṛṣāśīlam
|
वृषाशीलौ
vṛṣāśīlau
|
वृषाशीलान्
vṛṣāśīlān
|
Instrumental |
वृषाशीलेन
vṛṣāśīlena
|
वृषाशीलाभ्याम्
vṛṣāśīlābhyām
|
वृषाशीलैः
vṛṣāśīlaiḥ
|
Dativo |
वृषाशीलाय
vṛṣāśīlāya
|
वृषाशीलाभ्याम्
vṛṣāśīlābhyām
|
वृषाशीलेभ्यः
vṛṣāśīlebhyaḥ
|
Ablativo |
वृषाशीलात्
vṛṣāśīlāt
|
वृषाशीलाभ्याम्
vṛṣāśīlābhyām
|
वृषाशीलेभ्यः
vṛṣāśīlebhyaḥ
|
Genitivo |
वृषाशीलस्य
vṛṣāśīlasya
|
वृषाशीलयोः
vṛṣāśīlayoḥ
|
वृषाशीलानाम्
vṛṣāśīlānām
|
Locativo |
वृषाशीले
vṛṣāśīle
|
वृषाशीलयोः
vṛṣāśīlayoḥ
|
वृषाशीलेषु
vṛṣāśīleṣu
|