Sanskrit tools

Sanskrit declension


Declension of वृषाशीला vṛṣāśīlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषाशीला vṛṣāśīlā
वृषाशीले vṛṣāśīle
वृषाशीलाः vṛṣāśīlāḥ
Vocative वृषाशीले vṛṣāśīle
वृषाशीले vṛṣāśīle
वृषाशीलाः vṛṣāśīlāḥ
Accusative वृषाशीलाम् vṛṣāśīlām
वृषाशीले vṛṣāśīle
वृषाशीलाः vṛṣāśīlāḥ
Instrumental वृषाशीलया vṛṣāśīlayā
वृषाशीलाभ्याम् vṛṣāśīlābhyām
वृषाशीलाभिः vṛṣāśīlābhiḥ
Dative वृषाशीलायै vṛṣāśīlāyai
वृषाशीलाभ्याम् vṛṣāśīlābhyām
वृषाशीलाभ्यः vṛṣāśīlābhyaḥ
Ablative वृषाशीलायाः vṛṣāśīlāyāḥ
वृषाशीलाभ्याम् vṛṣāśīlābhyām
वृषाशीलाभ्यः vṛṣāśīlābhyaḥ
Genitive वृषाशीलायाः vṛṣāśīlāyāḥ
वृषाशीलयोः vṛṣāśīlayoḥ
वृषाशीलानाम् vṛṣāśīlānām
Locative वृषाशीलायाम् vṛṣāśīlāyām
वृषाशीलयोः vṛṣāśīlayoḥ
वृषाशीलासु vṛṣāśīlāsu