| Singular | Dual | Plural |
Nominativo |
वृषाशीला
vṛṣāśīlā
|
वृषाशीले
vṛṣāśīle
|
वृषाशीलाः
vṛṣāśīlāḥ
|
Vocativo |
वृषाशीले
vṛṣāśīle
|
वृषाशीले
vṛṣāśīle
|
वृषाशीलाः
vṛṣāśīlāḥ
|
Acusativo |
वृषाशीलाम्
vṛṣāśīlām
|
वृषाशीले
vṛṣāśīle
|
वृषाशीलाः
vṛṣāśīlāḥ
|
Instrumental |
वृषाशीलया
vṛṣāśīlayā
|
वृषाशीलाभ्याम्
vṛṣāśīlābhyām
|
वृषाशीलाभिः
vṛṣāśīlābhiḥ
|
Dativo |
वृषाशीलायै
vṛṣāśīlāyai
|
वृषाशीलाभ्याम्
vṛṣāśīlābhyām
|
वृषाशीलाभ्यः
vṛṣāśīlābhyaḥ
|
Ablativo |
वृषाशीलायाः
vṛṣāśīlāyāḥ
|
वृषाशीलाभ्याम्
vṛṣāśīlābhyām
|
वृषाशीलाभ्यः
vṛṣāśīlābhyaḥ
|
Genitivo |
वृषाशीलायाः
vṛṣāśīlāyāḥ
|
वृषाशीलयोः
vṛṣāśīlayoḥ
|
वृषाशीलानाम्
vṛṣāśīlānām
|
Locativo |
वृषाशीलायाम्
vṛṣāśīlāyām
|
वृषाशीलयोः
vṛṣāśīlayoḥ
|
वृषाशीलासु
vṛṣāśīlāsu
|