Sanskrit tools

Sanskrit declension


Declension of वृषिमन् vṛṣiman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative वृषिमा vṛṣimā
वृषिमाणौ vṛṣimāṇau
वृषिमाणः vṛṣimāṇaḥ
Vocative वृषिमन् vṛṣiman
वृषिमाणौ vṛṣimāṇau
वृषिमाणः vṛṣimāṇaḥ
Accusative वृषिमाणम् vṛṣimāṇam
वृषिमाणौ vṛṣimāṇau
वृषिम्णः vṛṣimṇaḥ
Instrumental वृषिम्णा vṛṣimṇā
वृषिमभ्याम् vṛṣimabhyām
वृषिमभिः vṛṣimabhiḥ
Dative वृषिम्णे vṛṣimṇe
वृषिमभ्याम् vṛṣimabhyām
वृषिमभ्यः vṛṣimabhyaḥ
Ablative वृषिम्णः vṛṣimṇaḥ
वृषिमभ्याम् vṛṣimabhyām
वृषिमभ्यः vṛṣimabhyaḥ
Genitive वृषिम्णः vṛṣimṇaḥ
वृषिम्णोः vṛṣimṇoḥ
वृषिम्णाम् vṛṣimṇām
Locative वृषिम्णि vṛṣimṇi
वृषिमणि vṛṣimaṇi
वृषिम्णोः vṛṣimṇoḥ
वृषिमसु vṛṣimasu