Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वृषिमन् vṛṣiman, m.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo वृषिमा vṛṣimā
वृषिमाणौ vṛṣimāṇau
वृषिमाणः vṛṣimāṇaḥ
Vocativo वृषिमन् vṛṣiman
वृषिमाणौ vṛṣimāṇau
वृषिमाणः vṛṣimāṇaḥ
Acusativo वृषिमाणम् vṛṣimāṇam
वृषिमाणौ vṛṣimāṇau
वृषिम्णः vṛṣimṇaḥ
Instrumental वृषिम्णा vṛṣimṇā
वृषिमभ्याम् vṛṣimabhyām
वृषिमभिः vṛṣimabhiḥ
Dativo वृषिम्णे vṛṣimṇe
वृषिमभ्याम् vṛṣimabhyām
वृषिमभ्यः vṛṣimabhyaḥ
Ablativo वृषिम्णः vṛṣimṇaḥ
वृषिमभ्याम् vṛṣimabhyām
वृषिमभ्यः vṛṣimabhyaḥ
Genitivo वृषिम्णः vṛṣimṇaḥ
वृषिम्णोः vṛṣimṇoḥ
वृषिम्णाम् vṛṣimṇām
Locativo वृषिम्णि vṛṣimṇi
वृषिमणि vṛṣimaṇi
वृषिम्णोः vṛṣimṇoḥ
वृषिमसु vṛṣimasu