Singular | Dual | Plural | |
Nominativo |
वृषिमा
vṛṣimā |
वृषिमाणौ
vṛṣimāṇau |
वृषिमाणः
vṛṣimāṇaḥ |
Vocativo |
वृषिमन्
vṛṣiman |
वृषिमाणौ
vṛṣimāṇau |
वृषिमाणः
vṛṣimāṇaḥ |
Acusativo |
वृषिमाणम्
vṛṣimāṇam |
वृषिमाणौ
vṛṣimāṇau |
वृषिम्णः
vṛṣimṇaḥ |
Instrumental |
वृषिम्णा
vṛṣimṇā |
वृषिमभ्याम्
vṛṣimabhyām |
वृषिमभिः
vṛṣimabhiḥ |
Dativo |
वृषिम्णे
vṛṣimṇe |
वृषिमभ्याम्
vṛṣimabhyām |
वृषिमभ्यः
vṛṣimabhyaḥ |
Ablativo |
वृषिम्णः
vṛṣimṇaḥ |
वृषिमभ्याम्
vṛṣimabhyām |
वृषिमभ्यः
vṛṣimabhyaḥ |
Genitivo |
वृषिम्णः
vṛṣimṇaḥ |
वृषिम्णोः
vṛṣimṇoḥ |
वृषिम्णाम्
vṛṣimṇām |
Locativo |
वृषिम्णि
vṛṣimṇi वृषिमणि vṛṣimaṇi |
वृषिम्णोः
vṛṣimṇoḥ |
वृषिमसु
vṛṣimasu |