Sanskrit tools

Sanskrit declension


Declension of वृष्टवत् vṛṣṭavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वृष्टवत् vṛṣṭavat
वृष्टवती vṛṣṭavatī
वृष्टवन्ति vṛṣṭavanti
Vocative वृष्टवत् vṛṣṭavat
वृष्टवती vṛṣṭavatī
वृष्टवन्ति vṛṣṭavanti
Accusative वृष्टवत् vṛṣṭavat
वृष्टवती vṛṣṭavatī
वृष्टवन्ति vṛṣṭavanti
Instrumental वृष्टवता vṛṣṭavatā
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भिः vṛṣṭavadbhiḥ
Dative वृष्टवते vṛṣṭavate
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भ्यः vṛṣṭavadbhyaḥ
Ablative वृष्टवतः vṛṣṭavataḥ
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भ्यः vṛṣṭavadbhyaḥ
Genitive वृष्टवतः vṛṣṭavataḥ
वृष्टवतोः vṛṣṭavatoḥ
वृष्टवताम् vṛṣṭavatām
Locative वृष्टवति vṛṣṭavati
वृष्टवतोः vṛṣṭavatoḥ
वृष्टवत्सु vṛṣṭavatsu