Singular | Dual | Plural | |
Nominative |
वृष्टवत्
vṛṣṭavat |
वृष्टवती
vṛṣṭavatī |
वृष्टवन्ति
vṛṣṭavanti |
Vocative |
वृष्टवत्
vṛṣṭavat |
वृष्टवती
vṛṣṭavatī |
वृष्टवन्ति
vṛṣṭavanti |
Accusative |
वृष्टवत्
vṛṣṭavat |
वृष्टवती
vṛṣṭavatī |
वृष्टवन्ति
vṛṣṭavanti |
Instrumental |
वृष्टवता
vṛṣṭavatā |
वृष्टवद्भ्याम्
vṛṣṭavadbhyām |
वृष्टवद्भिः
vṛṣṭavadbhiḥ |
Dative |
वृष्टवते
vṛṣṭavate |
वृष्टवद्भ्याम्
vṛṣṭavadbhyām |
वृष्टवद्भ्यः
vṛṣṭavadbhyaḥ |
Ablative |
वृष्टवतः
vṛṣṭavataḥ |
वृष्टवद्भ्याम्
vṛṣṭavadbhyām |
वृष्टवद्भ्यः
vṛṣṭavadbhyaḥ |
Genitive |
वृष्टवतः
vṛṣṭavataḥ |
वृष्टवतोः
vṛṣṭavatoḥ |
वृष्टवताम्
vṛṣṭavatām |
Locative |
वृष्टवति
vṛṣṭavati |
वृष्टवतोः
vṛṣṭavatoḥ |
वृष्टवत्सु
vṛṣṭavatsu |